इन्द्रन्नरो- रौहिणिकम्

इन्द्रन्नरो- रौहिणिकम् ...{Loading}...

ऋक्

26_0318 इन्द्रं नरो ...{Loading}...

इ꣢न्द्रं꣣ न꣡रो꣢ ने꣣म꣡धि꣢ता हवन्ते꣣ य꣡त्पार्या꣢꣯ यु꣣न꣡ज꣢ते꣣ धि꣢य꣣स्ताः꣢। शू꣢रो꣣ नृ꣡षा꣢ता꣣ श्र꣡व꣢सश्च꣣ का꣢म꣣ आ꣡ गोम꣢꣯ति व्र꣣जे꣡ भ꣢जा꣣ त्वं꣡ नः꣢ ॥ 26:0318 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

इन्द्रं॒ नरो॑ ने॒म+++(=खण्ड)+++-धि॑ता +++(→सङ्ग्रामे)+++ हवन्ते +++(=ह्वयन्ति)+++
यत् पार्या॑ +++(←पार, साम्नि भेदः)+++ यु॒नज॑ते +++(=प्रयुज्यन्ते)+++ धिय॑स् ताः ।
शूरो॒ नृ-षा॑ता +++(=सम्भक्ता)+++ शव॑सश् चका॒न +++(कामयमानः)+++
+++(सामवेदे भेदः)+++
आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ।।

साम

रौहिणिकम्।
हा+++([])+++उ॥ त्रिः॥
आ+++([])+++,इहि॥त्रिः॥
आ+++([])+++,इहिया॥त्रिः॥
आ+++([])+++,साउ॥त्रिः॥
आ+++([])+++,यां॥त्रिः॥
ना+++([])+++,माः॥त्रिः॥
”किट्” ॥द्वादश॥
इम्+++([])+++द्रन्, नरॊ, नॆमधिता, हवा,o+++([])+++अन्ताइ।
य+++([])+++त्पार्या, युनिजितॆ, धिया+++([])+++,अस्ताः।
शू+++([])+++,रो, नृषाता+++([])+++, श्रवसश्चका+++([])+++,अमाइ।
आ,गो,मति, व्रजॆ, भजा, तुवाo+++([])+++,अन्नाः।

म+++([])+++ना, अहोइ।
प्रा+++([])+++णा, अoहोइ।
च+++([])+++क्षू, उरुहोइ।
श्रो+++([])+++त्रा,अंहोइ।
घो+++([])+++षा,अंहोइ।
व्र+++([])+++ता,अंहोइ।
भू+++([])+++ता, अम् होइ।
पा+++([])+++ना,अंहोइ।
चि+++([])+++त्ता,अंहोइ।
धी+++([])+++ता, अंहोइ।
सु+++([])+++वा, अहोइ।
ज्योता,इर्हो,ऒवा+++([])+++अअ औहोवाअ। ऊ+++([])+++उ॥७॥