इन्द्रन्नरो- राजनम्

इन्द्रन्नरो- राजनम् ...{Loading}...

ऋक्

26_0318 इन्द्रं नरो ...{Loading}...

इ꣢न्द्रं꣣ न꣡रो꣢ ने꣣म꣡धि꣢ता हवन्ते꣣ य꣡त्पार्या꣢꣯ यु꣣न꣡ज꣢ते꣣ धि꣢य꣣स्ताः꣢। शू꣢रो꣣ नृ꣡षा꣢ता꣣ श्र꣡व꣢सश्च꣣ का꣢म꣣ आ꣡ गोम꣢꣯ति व्र꣣जे꣡ भ꣢जा꣣ त्वं꣡ नः꣢ ॥ 26:0318 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

इन्द्रं॒ नरो॑ ने॒म+++(=खण्ड)+++-धि॑ता +++(→सङ्ग्रामे)+++ हवन्ते +++(=ह्वयन्ति)+++
यत् पार्या॑ +++(←पार, साम्नि भेदः)+++ यु॒नज॑ते +++(=प्रयुज्यन्ते)+++ धिय॑स् ताः ।
शूरो॒ नृ-षा॑ता +++(=सम्भक्ता)+++ शव॑सश् चका॒न +++(कामयमानः)+++
+++(सामवेदे भेदः)+++
आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ।।

साम

राजनम् ।
हिम्+++([])+++॥त्रिः॥
हो+++([])+++॥त्रिः॥
हिम्+++([])+++॥त्रिः॥
ओ+++([])+++,हा ॥द्विः॥ ओ+++([])+++,हा,इ।
औ+++([])+++,होइ। औ+++([])+++,होइ। औ+++([])+++,होइ।

इन्+++([])+++द्रन् नरो।
ने+++([])+++,एमाधि।ता+++([])+++, हा,वन्ताइ॥ एवम् त्रिः॥

वयो, बृहत्॥ त्रिः॥ वि+++([])+++भ्राष्टयॆ,ऎ, विधर्मणॆ,ऎ॥त्रिः॥

य+++([])+++त्पार्याः।
यू+++([])+++,नाजा।ता+++([])+++इ, धि,यस्ताः ॥एवम् त्रिः॥

स+++([])+++त्या,मोजः। रजस्वः ॥त्रिः॥

शू+++([])+++,रोनृषा।ता+++([])+++, आश्रावा,,स+++([])+++श्चा,कामाइ॥एवम् त्रिः॥

भद्रं,सुधा॥द्विः॥ भद्रं,सुधे।ष+++([])+++मू,र्जं। इ+++([])+++षमू,र्जम्॥द्विः॥

आ+++([])+++,गो,मताइ।
व्रा+++([])+++जॆ,भाजा+++([])+++,तू,वन्नाः॥एवम् त्रिः॥

बृ+++([])+++हद्यशः ॥त्रिः॥ दि+++([])+++विदाद्धे, हस्॥द्विः॥ दि+++([])+++विदाद्धे,ऎ।
ह+++([])+++उवा। वा+++([])+++,गी,डा,सूवो,बृहत् भाः ॥७॥