इन्द्रन्नरो- निश्वसेत्

इन्द्रन्नरो- निश्वसेत् ...{Loading}...

ऋक्

26_0318 इन्द्रं नरो ...{Loading}...

इ꣢न्द्रं꣣ न꣡रो꣢ ने꣣म꣡धि꣢ता हवन्ते꣣ य꣡त्पार्या꣢꣯ यु꣣न꣡ज꣢ते꣣ धि꣢य꣣स्ताः꣢। शू꣢रो꣣ नृ꣡षा꣢ता꣣ श्र꣡व꣢सश्च꣣ का꣢म꣣ आ꣡ गोम꣢꣯ति व्र꣣जे꣡ भ꣢जा꣣ त्वं꣡ नः꣢ ॥ 26:0318 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

इन्द्रं॒ नरो॑ ने॒म+++(=खण्ड)+++-धि॑ता +++(→सङ्ग्रामे)+++ हवन्ते +++(=ह्वयन्ति)+++
यत् पार्या॑ +++(←पार, साम्नि भेदः)+++ यु॒नज॑ते +++(=प्रयुज्यन्ते)+++ धिय॑स् ताः ।
शूरो॒ नृ-षा॑ता +++(=सम्भक्ता)+++ शव॑सश् चका॒न +++(कामयमानः)+++
+++(सामवेदे भेदः)+++
आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ।।

साम

{हा+++([“प]३)+++ उ}+++([त्रिः])+++। {नि+++([त])+++,श्वसे+++(३”)+++त्}+++([त्रिः])+++।
{आ+++([त]%)+++युहु}+++([द्विः])+++। आ+++([त]-%-३)+++युहु।
{सा+++([त]–%३)+++त्यम्}+++([त्रिः])+++ ।

इन्+++([र])+++द्रन् नरो+++(३–%)+++ ने+++([रा]३")+++एमाधी+++(३)+++ता+++([पा]३)+++हा+++(३)+++वन्ता+++(")+++इ।
य+++([र])+++त्पार्यहा+++(३)+++ यू+++([र])+++ना+++(["])+++,जा+++(३)+++ताइ धी+++(३")+++यस् ता+++(")+++ह+++(v)+++।
शू+++([“र]%)+++रो+++([”])+++नृषा+++(–%३)+++,ता+++([रा]v)+++अ श्रावा,स+++([पि])+++श् चा+++(%)+++,का+++(["]%)+++,मा+++(")+++इ।
आ+++([“र]%)+++गोमता+++(–%३)+++इ, व्रा+++([र])+++जे+++([र])+++ भा+++(३)+++जा+++([“पि]३)+++ तू+++(३)+++,वन्+++(२)+++, नाह+++(v)+++।

{हा+++([“प]३)+++ उ}+++([त्रिः])+++। {नि+++([त])+++,श्वसे+++(३”)+++त्}+++([त्रिः])+++।
{आ+++([त]%)+++युहु}+++([द्विः])+++। आ+++([त]-%३)+++युहु।
{सा+++([त]-%३)+++त्यम्}+++([द्विः])+++ ।

स+++([टृ])+++त्याआआअ औ+++([”])+++हो+++([”]%३)+++वा+++(३-")+++आ।
ई+++([टृ])+++ईईई ई+++(३)+++।