इन्द्रन्नरो- ग्रामगेयम्

इन्द्रन्नरो- ग्रामगेयम् ...{Loading}...

ऋक्

26_0318 इन्द्रं नरो ...{Loading}...

इ꣢न्द्रं꣣ न꣡रो꣢ ने꣣म꣡धि꣢ता हवन्ते꣣ य꣡त्पार्या꣢꣯ यु꣣न꣡ज꣢ते꣣ धि꣢य꣣स्ताः꣢। शू꣢रो꣣ नृ꣡षा꣢ता꣣ श्र꣡व꣢सश्च꣣ का꣢म꣣ आ꣡ गोम꣢꣯ति व्र꣣जे꣡ भ꣢जा꣣ त्वं꣡ नः꣢ ॥ 26:0318 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

इन्द्रं॒ नरो॑ ने॒म+++(=खण्ड)+++-धि॑ता +++(→सङ्ग्रामे)+++ हवन्ते +++(=ह्वयन्ति)+++
यत् पार्या॑ +++(←पार, साम्नि भेदः)+++ यु॒नज॑ते +++(=प्रयुज्यन्ते)+++ धिय॑स् ताः ।
शूरो॒ नृ-षा॑ता +++(=सम्भक्ता)+++ शव॑सश् चका॒न +++(कामयमानः)+++
+++(सामवेदे भेदः)+++
आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ।।

साम

ग्रामेगेयम्।
इन्,+++([]%)+++द्रन्+++(%)+++ ना+++(%)+++रोओ ।
ने,+++([])+++मा+++(%)+++ धा+++(%)+++इताअ ।
हा,+++([])+++वन्+++(%)+++ता+++(३–%)+++इ ।

य+++([])+++त्, पारा+++(%)+++या+++(")+++अ ।
यू,+++([])+++ना+++(%)+++ जा+++(%)+++ता+++(")+++इ ।
धि+++([])+++या+++(%)+++स्ता+++(३–%)+++आह+++(v)+++ ।

शू,+++([]%)+++रो+++(%)+++ ना+++(%)+++र्षा+++(")+++अ,,
ता,+++([]%)+++ श्रा+++(%)+++,वा+++(%)+++साह+++(v)+++।
चा+++([])+++का+++(%)+++ मा+++(३–%)+++इ ।

आ+++([]%)+++गो+++(%)+++ मा+++(%)+++ ति+++(")+++इ ।
व्र+++([])+++जा+++(%)+++इ भा+++(%)+++जा+++(")+++अ।
त्वन्+++([])+++ न्ना+++([]३-"%)+++, आआउवा+++(")+++अ ।

ए,+++([])+++ए, आ+++([]%)+++यू+++(३%)+++हु+++(v)+++ ॥