इमा नु कम्

इमा नु कम् ...{Loading}...

ऋक्

ऋग्वेदः १०.१५७.१
ऋषिः भुवन आप्त्यः साधनो वा भौवनः
देवता विश्वेदेवाः
छन्दः द्विपदा त्रिष्टुप्
सायणो अत्र

संहिता

इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः +++(प्रीयन्ताम्)+++॥

पदपाठः

इ॒मा । नु । क॒म् +++(=सुखम्)+++। भुव॑ना । सी॒स॒धा॒म॒ +++(=साधयामः)+++। इन्द्रः॑ । च॒ । विश्वे॑ । च॒ । दे॒वाः ॥

Great-indra-on-airAvata-with-vajra-surrounded-by-other-smaller-deva-s-agni-on-ram-yama-on-buffalo-brahma-on-swan-sUrya-and-chandra
Great-indra-on-airAvata-with-vajra-surrounded-by-other-smaller-deva-s-agni-on-ram-yama-on-buffalo-brahma-on-swan-sUrya-and-chandra

साम १

भद्रम् ॥
हो+++([])+++,इहा ॥त्रिः॥
इ+++([])+++हो,इहा ॥त्रिः॥
औ+++([])+++हो+++([प्रे])+++,ओइ+++([])+++हा॥ एवम् द्विः॥
औ+++([])+++हो,इहाअअ औ+++([])+++होवाअ ।
इ+++([])+++मा, नुकं भुवना, सीषधेఎ । मा,हइ+++([])+++हा ।
इम्+++([])+++द्रस्य, विश्वेचदेఎ, वाःहइ+++([])+++हा ।
हो+++([])+++,इहा ॥त्रिः॥
इ+++([])+++हो,इहा॥त्रिः॥
औ+++([])+++हो+++([])+++,ओइ+++([])+++हा॥ एवम् द्विः॥
औ+++([])+++हो,इहाअअ औ+++([])+++होवाअ ।
ए+++([])+++,ए, भद्रम् ॥७॥

साम २

श्रेयः ।
हो+++([])+++,इया ॥त्रिः॥
इ+++([])+++य्यो,इया॥त्रिः॥
औ+++([])+++हो+++([])+++,ओ+++([])+++इया॥एवम् द्विः॥
औ+++([])+++हो, इयाअअ औ+++([])+++होवाअ ।
इ+++([])+++मा, नुकं भुवना, सीषधेఎ । मा,हइ+++([])+++या ।
इम्+++([])+++द्रस्य, विश्वेचदे,ఎ । वाःहइ+++([])+++या ।
हो+++([])+++,इया ॥त्रिः॥
इ+++([])+++य्यो,इया॥त्रिः॥
औ+++([])+++हो+++([])+++,ओइ+++([])+++या॥ एवम् द्विः॥
औ+++([])+++हो,इयाअअ औ+++([])+++होवाअ ।
ए+++([])+++,ए, श्रे+++([])+++याः ॥७॥