हरिश्रीनिधनम्

हरिश्रीनिधनम् ...{Loading}...

ऋक्

३.०४०.०६

+++([सायणो ऽत्र, कौथुमभाष्ये ऽत्र। वैश्वामित्रम्, गायत्रम्, ऐन्द्रम्।])+++

गिर्व॑णः पा॒हि +++(=पिब।)+++ नः॑ सु॒तं मधो॒र्धारा॑भिरज्यसे ।

इन्द्र॒ त्वादा॑त॒मिद्यशः॑ ॥

indra-squeezing-soma-into-mouth
indra-squeezing-soma-into-mouth

साम

  • पारम्परिक-गान-मूलम् अत्र

हरिश्रीनिधनम्+++(३)+++।

गि+++([के])+++र्वणः पा+++(["]-" )+++अही+++(“३)+++ नस् सू+++(“३)+++तम्।
गि+++([कि])+++र्वणः पा+++(–“३)+++हि+++([ता])+++ नस् सुता+++([प्रे])+++अम्।
म+++([घि])+++धो+++([”]% ३)+++र् धा+++([”]%)+++रा+++([”]–%३)+++भीर् आ+++(%)+++हो+++([प्रे])+++ऒज्या+++([कि]"%)+++से+++(“३)+++ए, ह+++([प])+++उवा । इन्+++([तः])+++द्रा+++(–%३)+++ । त्वा+++(३)+++, आदा,,ता+++([पौ])+++मा+++(–%३)+++ ये+++([ऽ])+++ए+++(३)+++त् ।
या+++(%”"[पे])+++अशाअअ औ+++(["])+++हो+++(["]%३)+++वा+++(३)+++अ।
ह+++([ज])+++रीईश्री+++(–“५)+++हि+++(v)+++।