हरी त इन्द्र

हरी त इन्द्र ...{Loading}...

ऋक्

ArS.4.9a; JB.2.403a. अरण्यसंहितायाम् - २ ० ० ०४०९
सायणटीका ऽत्र

+++(सोमपानेन)+++ हरी+++(=हरिद्वर्णानि)+++ त इन्द्र श्मश्रूण्युतो ते हरितौ हरि+++(=अश्वौ)+++ ।
तं त्वा स्तुवन्ति कवयः पुरुषासो वनर्गवः+++(=सम्भजनीयगोधनाः)+++ । । ६२३

(ऋश्यास इन्द्र! भुङ्क्ति। मघवन्न् इन्द्र! भुङ्क्ति। भुङ्क्ति। प्रभुङ्क्ति +इन्द्रस्य सनपूतः।)

साम

ह+++([])+++री त, इन्द्र श्म+++(स्म)+++श्रूणि।
उ+++([])+++तो, ते,ऎ, हर्यताआआउ, हा,रीः।
त+++([])+++न् त्वा+++()+++, स्तु+++(स्)+++वन्ति काअ।वायाः।
प+++([])+++रुषा,सो म+++()+++ना,अह। गा+++([])+++वाः।

ऋ+++([])+++श्या,सा इन्द्रा भुङीति, मघवन्निन्द्रा, भुङीति, भुङीति,प्राभुङी,तींद्रस्य, सनपू,ताः॥७॥