गौषूक्तम्

गौषूक्तम् ...{Loading}...

ऋक्

09-1_1834 यदिन्द्राहं यथा ...{Loading}...

य꣡दि꣢न्द्रा꣣हं꣢꣫ यथा꣣ त्वमीशी꣢꣯य꣣ वस्व꣣ ए꣢क꣣ इ꣢त्। स्तो꣣ता꣢ मे꣣ गो꣡स꣢खा स्यात् ॥ 09-1:1834 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ +++(=ईश्वरस्स्याम्)+++ वस्व॒ +++(=धनस्य)+++ एक॒ इत् ।
स्तो॒ता मे॒ गोष॑खा स्यात् १

अग्निराहुतः - {स्वर् महः +++(=यज्ञः)+++} +++(नास्त्य् अयम् भागः कौथुमगाने)+++।

साम

  • पारम्परिक-गान-मूलम् अत्र

गौषू+++(३)+++क्तम् ।

या+++([कि])+++द् इन्द्रा+++(["])+++हम्। याथौ+++(["])+++उ ।
हौ+++([“का])+++ हो+++(“३)+++वा+++(३)+++हायि । तू+++([पु])+++वा+++(”)+++अम्।
ई+++([“फॄ])+++शी+++([”])+++य, वा+++(३)+++स्वा। औ+++([प्रे])+++उ।

हु+++([त])+++वा+++(३)+++यि। हु+++([ति])+++ वा+++(५—%)+++य्,
+ए+++(”)+++ऎ,का+++([ता]%)+++ ई+++([प्रे])+++इत् ।
स्तो+++([पृ])+++ता+++(["])+++ मे+++(["])+++ गो+++(३–%)+++, सा+++(v)+++खौ+++([प्रे])+++उ।

हु+++([त])+++वा+++(३)+++यि। हु+++([ति])+++ वा+++(५—%)+++य्, +ए+++(")+++ऎ।
सा+++([त]%)+++या+++(३–%)+++अत्।
हो+++([पे]“३)+++ओवाअआ। औ+++([”])+++हो+++(["]%३)+++वा+++(३)+++अ।

अग्नी+++(%)+++र् आहुता+++(“३)+++ह । स्वर्महा+++(“३)+++ह+++(v)+++ ।।