गारम्

गारम् ...{Loading}...

ऋक्

RV.8.2.1a

+++(सायणो ऽत्र । काण्वः, मेधातिथिः, आङ्गीरसः प्रियमेधः। गायत्री। इन्द्रो देवः।)+++

28_0124 इदं वसो ...{Loading}...

इ꣣दं꣡ व꣢सो सु꣣त꣢꣫मन्धः꣣ पि꣢बा꣣ सु꣡पू꣢र्णमु꣣द꣡र꣢म्। अ꣡ना꣢भयिन्ररि꣣मा꣡ ते꣢ ॥ 28:0124 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

इ॒दं व॑सो सु॒तम् अन्धः॒ +++(=अशनीयम्)+++
पिबा॒ सुपू॑र्णम् उ॒दर॑म् ।
अन्-आ॑भयिन् ररि॒मा +++(=दद्मः)+++ ते॑ ।।

08-2_0735 नृभिर्धौतः सुतो ...{Loading}...

नृ꣡भि꣢र्धौ꣣तः꣢ सु꣣तो꣢꣫ अश्नै꣣र꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢पूतः। अ꣢श्वो꣣ न꣢ नि꣣क्तो꣢ न꣣दी꣡षु꣢ ॥ 08-2:0735 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

नृभि॑र् धू॒तः सु॒तो अश्नै॒र् +++(=अश्मभिः)+++
अव्यो॒ +++(=मेषस्य)+++ वारैः॒ +++(=वालैः)+++ परि॑पूतः ।
अश्वो॒ न नि॒क्तो +++(=शोधितः)+++ न॒दीषु॑ २

08-3_0736 तं ते ...{Loading}...

तं꣢ ते꣣ य꣢वं꣣ य꣢था꣣ गो꣡भिः꣢ स्वा꣣दु꣡म꣢कर्म श्री꣣ण꣡न्तः꣢। इ꣡न्द्र꣢ त्वा꣣स्मिं꣡त्स꣢ध꣣मा꣡दे꣢ ॥ 08-3:0736 ॥ ॥8(थौ)॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

तं ते॒ यवं॒ यथा॒ गोभिः॑
स्वा॒दुम् अ॑कर्म +++(=अकार्ष्म)+++ श्री॒णन्तः॑ +++(=मिश्रयन्तः)+++।
इन्द्र॑ त्वा॒ ऽस्मिन्त् स॑ध॒मादे॑ +++(=सहमदने यज्ञे ([आह्वयामि])+++) ३

indra-squeezing-soma-into-mouth
indra-squeezing-soma-into-mouth

साम

  • पारम्परिक-गान-मूलम् अत्र

गारम् ।।
इदम्म्+++([पे])+++ वसो+++(%“३)+++ओ, सुतमन्धा+++(३)+++ आअए ।
पि+++([पू])+++बा+++([“ऽ])+++, सूपू+++([”]–%३)+++, उ+++([ण])+++र्णा+++(–%३)+++,मू+++(५–”"–)+++,दारौ+++(["]–“३)+++उ,
हो+++([पे]“३)+++ओ+++(“३)+++वा+++(३)+++ ।
पि+++([घि])+++बा+++([“ऽ])+++, सुपू+++([”]–%३)+++,उर्णा+++(–%३)+++,मुऊ+++(””"-४)+++,दारौ+++([”]–“३)+++उ ।
हो+++([पे]“३)+++ओ+++(“३)+++वा+++(३)+++ ।
आ+++([तः]%)+++ना+++(–%३)+++,भा,अयिन्+++(३)+++। र+++([तै])+++रिमा+++([”])+++, आ ता+++(–%३)+++,
औ+++([प])+++, उहो+++(-%-३)+++वाअ ।

नृ+++([पे])+++भिर्धौ+++(द्धौ)+++तस्सुतो+++(["]३)+++ओ, अश्ना+++(३)+++अ+++([ण])+++इरे ।
अ+++([टी])+++व्या+++([”])+++ वारै+++([”]–%३)+++ः पा+++(–%३)+++री+++(५–""–)+++इ, पूतौ+++(["]–“३)+++उ।
हो+++([पे]“३)+++ ओ+++(“३)+++वा+++(३)+++ ।
अव्या+++([”])+++ वा+++(३)+++रै+++(–%३)+++ः पा+++(–%३)+++रिइ+++(””"-४)+++, पूतौ+++(["]–“३)+++उ।
हो+++([पे]“३)+++ ओ+++(“३)+++वा+++(३)+++ ।
आ+++([तः]%)+++श्वो+++(–%३)+++, ना अनी+++(३)+++क्तो+++([तै]%)+++ नादी+++([”])+++ईषू+++(–%३)+++ ।
औ+++([फ])+++, उहो+++(-%-३)+++वाअ ।

तन्+++([फे])+++ ते+++([”])+++ यवव्ँ+++(वयय्ँ)+++ यथा+++([”])+++ गो+++(["]%“३)+++ओभी+++(–“३)+++इरे ।
स्वा+++([टू”]–%३)+++दुमका+++(३)+++अर्मा+++(–%३)+++ श्री+++(["]५–”"–)+++णन्+++([“३])+++तौ+++([”]–“३)+++उ। हो+++([प]“३)+++ओ+++(३)+++वा+++(३)+++ ।
स्वा+++([ ?])+++दुमकर्मा+++(–%३)+++, श्रिई+++([”]”""-४)+++णन्+++(["])+++तौ+++(["]–“३)+++उ।
हो+++([पे]“३)+++ओ+++(“३)+++वा+++(३)+++ ।
आ+++([ऽ तः]%)+++ इन्द्रा+++([ऽ]–%३)+++। त्वा+++([ऽ])+++ अस्मिन्+++([२])+++। स+++([तै])+++धमा+++([”]%)+++आदा+++(–%३)+++।
औ+++([फ])+++, उहो+++(-%-३)+++वा।
हो+++([जा]”)+++ईडा+++([प]”)+++अ॥