एतो न्विन्द्रम्

एतो न्विन्द्रम् ...{Loading}...

४ ६ २ ०९०१
एतो॒ न्विन्द्रं॒ स्तवा॑म
शु॒द्धं शु॒द्धेन॒ साम्ना॑ ।
शु॒द्धैर् उ॒क्थैर् वावृ॒ध्वांसं
शु॒द्ध आ॒शीर्वा॑न् ममत्तु ।।

इन्द्र॑ शु॒द्धो न॒ आ ग॑हि
शु॒द्धः शु॒द्धाभिः ऊ॒तिभिः ।
शु॒द्धो र॒यिं नि धा॑रय
शु॒द्धो म॑मद्धि सो॒म्यः ।।

साम १

ए,+++([])+++ऎतोओ, न्विंद्रं+++(२)+++ स्तावाअ,माअअ ।
शु+++([])+++द्धं शुद्धे,,ना सा,आम्ना।
शु+++([])+++द्धैर् रुक्थै+++(ध्धै)+++र् वा,वृध्वा,अङ्साम्।
शु+++([])+++ध्धैरा,शीइ,,र्वा,+++([])+++अन्
म+++([])+++माअअ,औहोवाअ। तू+++([])+++उ ॥

साम २

ए+++([])+++तो,ओ, न्विंद्रं स्तवाम्मअ।
शु+++([])+++द्धं, शुद्धॆ,,ना+++([])+++।
सा+++([])+++म्ना+++([])+++अ।
शु+++([])+++द्धाइर् ऊ,उक्था+++(ध्धा)+++इहि+++(v)+++।
वा,+++([])+++वा,अर्ध्वांसाअम्।
शु+++([])+++द्धैरा, आशी,,र्वा+++([])+++न् मामत्तु ।
इ+++([])+++डा,अभाअअ।
ओ+++([])+++इ । डा+++([])+++अ ॥