ब्रह्माण इन्द्रम्

ब्रह्माण इन्द्रम् ...{Loading}...

ऋक्

ऋग्वेदः ५.३१.४
ऋषिः अवस्युरात्रेयः
देवता इन्द्रः
छन्दः त्रिष्टुप्
सायणो ऽत्र

संहिता

ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो+++(=पूजयन्तो)+++ अ॒र्कैर्+++(=स्तोत्रैः)+++ अव॑र्धय॒न्न् अह॑ये॒ +++(वृत्राय)+++ हन्त॒वा उ॑ ॥
अन॑वस्+++(=मनुष्या ऋभवो वा)+++ ते॒ रथ॒म् अश्वा॑य तक्ष॒न्+++(=निरमान्)+++ त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्त॑म् ।

(श्लोकयत! स्वरत!)

पदपाठः

ब्र॒ह्माणः॑ । इन्द्र॑म् । म॒हय॑न्तः । अ॒र्कैः । अव॑र्धयन् । अह॑ये । हन्त॒वै । ऊं॒ इति॑ ॥
अन॑वः । ते॒ । रथ॑म् । अश्वा॑य । त॒क्ष॒न् । त्वष्टा॑ । वज्र॑म् । पु॒रु॒ऽहू॒त॒ । द्यु॒ऽमन्त॑म् ।

साम १

हा+++([])+++उ, स्वरता,अ।
ब्रo+++([])+++ह्मा,णा+++([])+++,आहा।
इन्+++([])+++द्रम्।आ+++([])+++। मा+++([])+++हया,अंतो, ओर्।कई+++([])+++,हि।
अ+++([])+++वा+++([])+++,अर्धायान्।
अ+++([])+++हये,ए हान्।त+++([])+++वा,अअ।ऊo+++([])+++ङु,ङूउ। श्लोकयता,अ॥७॥

साम २

हा+++([])+++उ। अभी+++([])+++इ। स्वरता,अ। ब्र+++([])+++ह्माण+++([])+++,आइम्+++([])+++द्रा+++([])+++,अम्।मा+++([])+++हया,अंतो,ओ। कई+++([])+++,हि।अ+++([])+++व+++([])+++,र्धा,या+++([])+++अन्।अ+++([])+++हयेए,अंतवा,अ,अ।ऊङु,ङूउ।श्लो+++([])+++कः॥७॥

हा+++([])+++उ, स्वरता,अ। स्व+++([])+++रत स्वरा,अता।
आ+++([])+++ना,वस् ते,ऎ, राथामा।श्वा+++([])+++याअ, ताआक्षूः।

हा+++([])+++उ, स्वरता,अ। स्व+++([])+++रत स्वरा,अता।
त्व+++([])+++ष्टा वाज्रम्+++(ज्रिन्)+++ ,
पुरुहू,उ।ता+++([])+++, द्यूऊ,माoता,अम्।

हा+++([])+++उ, स्वरता,अ। स्व+++([])+++रत स्वा।रा+++([])+++।अता+++([])+++अअ औ+++([])+++होवाअ।स्व+++([])+++रा,आता,अ॥७॥