अक्षन्नमीमदन्त

अक्षन्नमीमदन्त ...{Loading}...

ऋक्

“devata” : “इन्द्रः”,
“rishi” : “गोतमो राहूगणः”,
“chandas” : “पंक्तिः”

1.1.4.7.7

26_0415 अक्षन्नमीमदन्त ह्यव ...{Loading}...

अ꣢क्ष꣣न्नमी꣢मदन्त꣣ ह्यव꣢ प्रि꣣या अ꣢धूषत। अस्तो꣢षत꣣ स्वभा꣢नवो꣣ विप्रा꣣ नवि꣢ष्ठया म꣣ती꣢꣫ योजा꣣꣬ न्वि꣢꣯न्द्र ते꣣ हरी꣢ ॥ 26:0415 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

अक्ष॒न्न्+++(=भुक्तवन्तः)+++, अमी॑मदन्त॒ ह्य् अव॑ प्रि॒या अ॑धूषत+++(=अकम्पयन् [=वक्तुम् अशक्नुवन्])+++ ।
अस्तो॑षत॒+++(=अस्तुवन्)+++ स्वभा॑नवो॒ विप्रा॒
नवि॑ष्ठया म॒ती+++(त्या)+++, +++(अतो रथे)+++ योजा॒+++(=योजय)+++ न्वि् इ॑न्द्र ते॒ हरी॑ ॥

साम

अ+++([])+++क्षन्नामिइ , मादाअ । ता+++([])+++,हीइ । आ+++([])+++अ । व+++([])+++प्रियाआ, धूउ । षा+++([])+++तअ । अ+++([])+++स्तोओ, षतस्वाभाअ । नवाह । वि+++([])+++: प्रा ना, अवि । ष्ठा+++([])+++या, वती, इ । यो+++([])+++जानू, वा, अइ । द्रा+++([])+++,अताआ अ औहोवा अ । हा+++([])+++,अ री इ ॥ ७ ॥