अर्चत प्रार्चत

अर्चत प्रार्चत ...{Loading}...

ऋक्

RV.8.69.8a; AV;S.20.92.5a; SV.1.362a; AB.4.4.4; A;S.6.2.9.

+++([सायणो ऽत्र। आङ्गीरसः प्रियमेधस्य। अनुष्टुभ्। इन्द्रः।])+++

21_0362 अर्चत प्रार्चता ...{Loading}...

अ꣡र्च꣢त꣣ प्रा꣡र्च꣢ता नरः꣣ प्रि꣡य꣢मेधासो꣣ अ꣡र्च꣢त। अ꣡र्च꣢न्तु पुत्र꣣का꣢ उ꣣त꣢꣫ पुर꣣मि꣢द् धृ꣣꣬ष्ण्व꣢꣯र्चत ॥ 21:0362 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

अर्च॑त॒ प्रार्च॑त +++(नराः)+++
प्रिय॑मेधासो॒ +++(=प्रियमेध-सम्बद्धाः)+++ अर्च॑त ।
अर्च॑न्तु पुत्र॒का उ॒त
पुरं न धृ॒ष्णु +++(=धर्षणशीलः)+++ +अ॑र्चत ।।

indra-emerging-in-a-yAga-and-shows-abhaya-hasta-to-people
indra-emerging-in-a-yAga-and-shows-abhaya-hasta-to-people

साम

  • पारम्परिक-गान-मूलम् अत्र

अ+++([ले])+++र्चत, प्रा+++(३%–)+++र्चता, ना+++(%)+++रह।
प्रि+++([ले])+++यमे+++(["]%%-)+++धा+++(३)+++असो+++(३–")+++ अर्चा+++(%)+++त+++(")+++अ ।
अ+++([ल्पॄ])+++र्चन्त पू+++(३–%)+++उ, त्रा+++(%)+++का+++(%)+++, ऊ+++(%)+++ता+++(")+++अ ।
पु+++([त])+++रमिद् धा+++(३")+++अ,र्ष्णू+++([टो])+++वा+++(%)+++र्च+++(")+++अ, ता+++(")+++ङ ङा+++(")+++अ॥