अर्चन्तीयम्

अर्चन्तीयम् ...{Loading}...

ऋक्

SV.1.445b; 2.464b; AA.5.2.2.11; ;S;S.18.15.5b.

+++(विकाव् अत्र। कौथुमभाष्ये सायणो ऽत्र। सम्पातः ऋषिः। इन्द्रः।)+++

अ꣡र्च꣢न्त्य꣣र्कं꣢+++(=अर्चनीयम्)+++ +++(इन्द्रम्)+++ म꣣रु꣡तः꣢
स्व꣣र्क्का꣡ +++(=शोभनस्तोत्राः)+++ +++(शत्रून्)+++ आ स्तो꣢꣯भति श्रु꣣तो꣢꣫
युवा꣣ स꣡ इन्द्रः꣢꣯ ।

अर्चन्त्यर्कं मरुतस्
स्वर्का आस्तोभति श्रुतो युवा स इन्द्रः।

Great-indra-on-airAvata-with-vajra-surrounded-by-other-smaller-deva-s-agni-on-ram-yama-on-buffalo-brahma-on-swan-sUrya-and-chandra
Great-indra-on-airAvata-with-vajra-surrounded-by-other-smaller-deva-s-agni-on-ram-yama-on-buffalo-brahma-on-swan-sUrya-and-chandra

साम

अ+++([की])+++र्चन्तिया+++(-%-३)+++अर्। कम्+++([घै]२)+++ मरुतस् सूवा+++(–%३)+++आर्का+++(३)+++ह+++(v)+++।

आ+++([ऽतै]%)+++स्तो+++([ऽ]%)+++ओ,भा+++([ऽ]v)+++ता+++(३)+++इ।

श्रू+++([ऽजि])+++तो+++(["])+++युवा सआ इन्द्रा+++(–%३)+++आ,, ह+++()+++,आउ+++(v)+++वा+++(–“३)+++आ। ऊ+++([पि]%%३)+++पाअ ॥