आश्वसूक्तम्

आश्वसूक्तम् ...{Loading}...

ऋक्

26_0122 यदिन्द्राहं यथा ...{Loading}...

य꣡दि꣢न्द्रा꣣हं꣢꣫ यथा꣣ त्व꣡मीशी꣢꣯य꣣ व꣢स्व꣣ ए꣢क꣣ इ꣢त्। स्तो꣣ता꣢ मे꣣ गो꣡स꣢खा स्यात् ॥ 26:0122 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ +++(=ईश्वरस्स्याम्)+++ वस्व॒ +++(=धनस्य)+++ एक॒ इत् ।
स्तो॒ता मे॒ गोष॑खा स्यात् १

शुक्र आहुतः {- स्वर्मयः}+++(नास्त्य् अयम् भागः कौथुमगाने)+++।

साम

आ+++(३)+++श्व+++(")+++-सूक्तम् ।
आ+++([फ]%)+++अअआ, औ+++(["])+++हो+++(")+++वा+++(३)+++, हाइ ।
य+++([फ])+++द् इन्द्रा+++(")+++हम् । या+++([र])+++था+++(%)+++ त्वम्+++(३)+++।
ऐ+++([“रि])+++हियै, इहिई+++(-"%३)+++।

आ+++([“तै])+++ इशि+++([”])+++य वास्व । आइक इत्।
ऐ+++([“रि])+++हियै, इहिई+++(-"%३)+++।

आ+++([ताप्रे])+++ऐ। स्तो+++([घि]%)+++ता+++([प्रे])+++अ।
माइ गो+++([प्रे])+++ओ। सा+++([प?]v३)+++खा+++(३”)+++अ।
सा+++(”"[पे])+++अयाअअ[त्] औ+++(["])+++हो+++(["]%३)+++वा+++(३-")+++आ।

शु+++([जॄ])+++क्रा+++(%३)+++ आ+++(%)+++हुता+++(")+++ह । स्वर्मया+++(“३)+++ह+++(v)+++॥