आक्रन्दय

आक्रन्दय ...{Loading}...

ऋक्

आ꣡क्र꣢न्दय कु꣣रु꣡ घोष꣢꣯म् म꣣हा꣢न्तम् ।
ह꣢री꣣ इ꣡न्द्र꣢स्या꣣ऽभि꣡यो꣢जया꣣ऽऽशू꣢।
म꣣र्मावि꣡ध꣢न् दधताम्+++(ददताम् इति कौथुमगाने)+++ अ꣣न्यो꣢ अ꣣न्य꣢म् ।
श꣣ल्या꣡त्मा꣢ पततु꣣ श्लो꣢क꣣म् अ꣡च्छ꣢ ।

प्र꣢꣫ यच् च꣣क्र꣡म् अरा꣢व्णे꣣+++(=अदात्रे)+++ ।
स꣡नता꣢+++(य् =दात्रे)+++ अ꣣भ्य꣡व꣢र्तयत् ।
ज्यो꣢꣫ग् इत् ति꣣स्रो꣡ +++(वाक्-प्राण-मनो-वृत्तयः)+++ ओ꣢हातै꣣+++(=वहति)+++ ।
श꣡या꣢तै꣣ +++(कर्तित)+++के꣡श꣢व꣣च् छि꣡रः꣢ ॥

आक्रन्दय कुरु घोषम् महान्तम् ।
हरी इन्द्रस्याभियोजयाशू।
मर्माविधन् दधताम् अन्योन्यम् ।
शल्यात्मा पततु श्लोकम् अच्छ ।

प्र यच् चक्रम् अराव्णे ।
सनता अभ्यवर्तयत् ।
ज्योग् इत् तिस्रो ओहातै ।
शयातैकेशवच्छिरः ॥

पारम्परिकः पदपाठः

आ, क्रन्दय । कुरु घोषम् । महान्तम् ।
हारी इति । इन्द्रस्य। अभियोजय । आशू इति ।
मर्मा विधम् । मर्मा, वीधम् । दधताम् । अन्यः। +++(अन् यः इति कौथुमगाने)+++ अन्यम् । +++(अन्, यम्। इति कौथुमगाने)+++
शल्यात्मा, शाल्य, आत्मा। पदतु । श्लोकम् । अच्छ।

प्र। यत् । चक्रम् । अराव्णे, अ, राव्णे ।
सनतै । अभ्यवर्तयत् - अभी, अवर्तयत् ।
ज्योक्, इत् । तिस्रः। ओहातै ।
शयातै। केशवत् । शिरः ॥७॥

साम

महासाम ।
आ+++([“र]%)+++, क्रन्दायो+++(%)+++वा+++(३–%)+++ ।
कू+++([पो])+++रु+++(”)+++, घोषं+++(")+++, महा+++([प्रेपे])+++अ+++(ँ)+++,,आ+++([ता]%)+++ता+++([प्रे])+++अम् ।
ह+++([ता])+++री+++(इ")+++न्द्रस्याभि+++(")+++योजया+++([प्रे])+++अ ।
आ+++([ता]%)+++शू+++([प्रे])+++उ ।

म+++([पो])+++र्मा+++(")+++विधं+++(")+++ दधता+++(")+++म् अन्यो+++([प्रे])+++ऒ । आ+++([ता]%)+++न्या+++([प्रे])+++अम् ।
श+++([पौ])+++ल्यात्मा+++(")+++ पत+++()+++तु श्लोकमा+++(३"%)+++अ+++(२)+++ ।
आ+++([ता]")+++,अच्छा+++([टू])+++अअ औ+++([“प])+++हो+++(["]३%)+++वाअ । अस्[अ]+++(३)+++ ॥७॥