देवराज-स्तवः

मानसतरङ्गिणीकृत् - टिप्पनी

The R^iShi of the most glorious of stava-s is puShkara; the Chandas in anuShTup and the god of gods, indra is the devatA.

वरस् त्व् इन्द्र जितामित्र
वृत्रहन् पाकशासन ।
देव-देव महा-भाग
त्वं हि वर्धिष्णुतां गतः ।।

अनन्त-तेजो विरजो
यशो-विजय-वर्धन ।
अ-प्रभुस् त्वं प्रभुर् नित्यम्
उत्तिष्ठ सुर-पूजित ।।

ब्रह्मा स्वयम्भूर् भगवान्
सर्व-लोक-पितामहः ।
रुद्रः पिनाक-भृद् दृप्तश्
चतसृ-द्वय-संस्तुतः।। योगस्य नेता कर्ता च
तथा विष्णुर् उरु-क्रमः ।
तेजस् ते वर्धयन्त्व् एते
नित्यम्-एव महाबलाः ।।

अनादि-निधनो देवो
ब्रह्मा स्रष्टा सनातनः ।
अग्निस् तेजोमयो भागो
रुद्रात्मा पार्वती-सुतः ।।

कार्तिकेयः शक्ति-धरः
षड्-वक्त्रश् च गदाधरः ।
शतं-वरेण्यो वरदस्
तेजो वर्धयतां विभुः ।। देवः सेनापतिः स्कन्दः
सुर-प्रवर-पूजितः ।
आदित्या वसवो रुद्राः
साध्या देवास् तथाश्विनौ ।। भृगुर् आङ्गिरसश् चैव
विश्वे-देवा मरुद्गणाः ।
लोक-पालास् त्रयश् चैव
चन्द्रः सूर्यो ऽनलो ऽनिलः ।। देवाश् च ऋषयश् चैव
यक्ष गन्धर्व राक्षसाः ।।
समुद्रा गिरयश् चैव
नद्यो भूतानि यानि च ।। तेजस् तपांसि सत्यं च
लक्ष्मीः श्रीः कीर्तिर् एव च ।
प्रवर्धयतु तत् तेजो
जय शक्र शचीपते ।।

तव चापि जयान् नित्यं
त्व् इह संपद्यते शुभं
प्रसीद राज्ञां विप्राणां
प्राणिनामपि सर्वशः ।।

तव प्रसादात् पृथिवी
नित्यं सस्यवती भवेत्
शिवं भवतु निर्विघ्नं
शम्यताम् ईतयो भृशं ।।

नमस् ते देव देवेश
नमस् ते वल-सूदन ।
नमुचि-घ्न नमस् ते ऽस्तु
सहस्राक्ष शचीपते ।।

सर्वेषाम् एव लोकानां
त्वम् एका परमा गतिः
त्वम् एव परमः प्राणः
सर्वस्यास्य जगत्-पते ।।

पाशो ह्य् असि पथः स्रष्टुं
त्वं अनल्पं पुरन्दर ।
त्वम् एव मेघस् त्वं वायुस्
त्वं अग्निर् वैद्युतो ऽम्बरे ।।

त्वम् अत्र मेधावि-क्षिप्ता+++(??)+++
त्वम् मे बाहुः प्रतर्दन ।
वज्रम् अतुलं घोरं+++(??)+++
घोषवांस् त्वं बलाहकः ।।

स्रष्टा त्वम् एव लोकानां
संहर्ता चापरजितः ।
त्वं ज्योतिः सर्व-लोकानां
त्वम् आदित्यो विभावसुः ।।

त्वं महद् भूतम् आश्चर्यं
त्वं राजा त्वं सुरोत्तमः ।
त्वं विष्णुस् त्वं सहस्राक्षस्
+++(???)+++ त्वं परायणं ।।

त्वम् एव चामृतं देवस्
त्वं मोक्षः परमार्चितः ।

त्वं मुहूर्तः स्थितिस् त्वं च
लवस् त्वं च पुनः क्षणः ।
शुक्लस् त्वं बहुलश् चैव
कला काष्ठा त्रुटिस् तथा ।। संवत्सरर्तवो मासा
रजन्यश् च दिनानि च ।

त्वम् उत्तमा स-गिरिचरा+++(??)+++
वसुं-धरा स-भास्करं तिमिरंबरं+++(??)+++ तथा ।। सहोदधिः स-तिमिङ्गिलस् तथा
सहोर्मिवान् बहु-मकरो झषा-कुलः ।

महद्-दशास् त्वम् इह सदा च पूज्यसे
महर्षिभिर् मुदित-मना महर्षिभिः +++(??)+++।।

अभिष्टुतः पिबसि च सोमम् अध्वरे
हुतान्य् अपि च हवींषि भूतये ।
त्वं विप्रैः सततं इहेज्यसे फलार्थं
भेदार्थेष्व् अष्टसु बलौघ गीयसे त्वं ।।

त्वद्-हेतोर् यजन-पारायणा द्विजेन्द्रा
वेदाङ्गान्य् अधि-गमयन्ति सर्व-वेदैः ।
वज्रस्य भर्ता भुवनस्य गोप्ता
वृत्रस्य हर्ता नमुचेर् निहन्ता ।।

कृष्णे वसानो वसने महात्मा
सत्यानृते यो विविनक्ति लोके ।
यं वाजिनं गर्भम् अपाम् सुराणां
वैश्वानरं वाहनम्-अभ्युपैति ।।

नमः सदाऽस्मै त्रिदिवेश्वराय
लोकत्रयेशाय पुरन्दराय ।
अजोऽव्ययः शाश्वत एक-रूपो
विष्णुर् वराहः पुरुषः पुराणः ।।

त्वम् अन्तकः सर्व-हरः कृशानुः
सहस्रशीर्षा शत-मन्युर् ईड्यः ।

कविं सप्त-जिह्वं त्रातारम्
इन्द्रं सवितारं सुरेशं ।।

हृद्याभि-शक्रं वृत्र-हणं सुषेणम्
अस्माकं वीरा उत्तरे भवन्तु ।

त्रातारम् इन्द्रेन्द्रिय-कारणात्मञ्
जगत्-प्रधानं च हिरण्य-गर्भं ।। लोकेश्वरं देव-वरं वरेण्यं
चानन्द-रूपं प्रणतोस्मि नित्यं ।