+अधीन्द्रम्

परिचयः

  • इन्द्रः! पुरन्दरः!
  • बलस्य परीक्षकः। शची+++(→बल)+++पतिः।
  • युद्धेषु वृकवत्। अधः सूचितानां शत्रूणां हन्ता। दस्युहा।
  • मघवा। श्रवसो +++(=यशसो)+++ दाता। सोमपाः।
  • पृथिव्या दृंहकः ("स जनास इन्द्रः")। अन्तरिक्षस्य मापकः। द्यावः स्तम्भकः। सूर्यम् उषसम् अपि जजान!
  • स वाय् आकाश इति जैमिनीयाः
  • अश्मनोर् अन्तर् अग्निं जजान। रौहिणम् अस्फुरत् ("स जनास इन्द्रः")।
  • अपां विमोक्ता। +++(सप्त)+++सिन्धूनाम् प्रेरकः।
  • गवां विमोक्ता।
  • वर्षकः, +++(विद्युदाकार)+++वज्रधरः।

खे

  • नक्षत्रं ज्येष्ठा।
  • समीप एव वर्तते खगङ्गाया आपः, सर्पाश्च Ophuichus तथा Hercules इत्येताभ्यां वध्यमानाः (very same ecliptic longitude)। मूलम् अपि सर्पवद् आभाति। (चित्रम् अधः।)
  • खचक्रे तद्-विपरीतया रोहिण्या ऽपि सम्बद्धः। एतद् वृषाकपिसूक्ते “स जनास इन्द्रः” इति सूक्ते च च्यक्तम्।
  • indra preparing to slay vR^itra tells viShNu in the RV: athAbravId vR^itram indro haniShyan sakhe viShNo vitaraM vi kramasva | (vAmadeva gautama) sakhe viShNo vitaraM vi kramasva dyaur dehi lokaM vajrAya viShkabhe | (nema bhArgava) विश्ष्णोर् नक्षत्रं श्रवणः ज्येष्ठासर्पादिसमीपवर्ती।
jyeShThA serpens hercules ophiuchus
jyeShThA serpens hercules ophiuchus
jyeShThA serpens hercules ophiuchus shravaNa
jyeShThA serpens hercules ophiuchus shravaNa

शत्रवः

  • पिप्रुः - He was repeatedly defeated by indra for ṛjiśvan. Mentioned as possessing forts, he is called a dāsa, as well as an asura. He is described as having a black brood, and as being allied with blacks./

पार्वताः

  • पर्वतानाम्+++(→मेघानाम् इति हरदत्तः)+++ पक्षान् छिनत्तीत्यपि प्रसिद्धम्।
  • पर्वताः
    • तेष्व् इन्द्रशत्रवो भवन्ति केचन् गुप्ताः। खचक्रगतनक्षत्रस्थाः प्रायेण। महापर्वतस् तु खगोलस्कम्भः।
    • विषुवस्थानकम्पकास् ते स्युर् हन्यमानाः। “स जनास इन्द्रः” इति सूक्ते तथा भाति।
  • शम्बरः
    • शम्बरो देवको (नक्षत्र)-पर्वतेषु पुरा स्थितः।
    • अहोस्वित् अवर्षा वा मेघो वा दस्युराजा बहुदुर्गवान् वा दिवोदासशत्रुर् वा ।
    • स हि “पर्वतेषु शयानः” इति “स जनास इन्द्रः” इति सूक्ते।
    • तिलकबलगङ्गाधरस्तु “स जनास इन्द्रः” इति सूक्ते - “40th day of autumn when at high latitudes the rapid decrease in day length would be felt; marking the battle of indra & shambara for the release of cows (solar rays)”.
  • वलः - “अहिं हित्वा सप्त सिन्धून् जजान्, वलस्य गा उद्-आजद् " इति “स जनास इन्द्रः” इति सूक्ते। - “bRhaspati attacking the mountain strongholds of vala” इत्यपि वर्तते।
  • गवां विमोको यः पुनः पुनः प्रोच्यते (यथा “स जनास इन्द्रः” इति सूक्ते), तत्रापि प्रोष्ठपदसङ्केतो लक्ष्यः।

अहिः

jyeShThA serpens hercules ophiuchus
jyeShThA serpens hercules ophiuchus
  • उपरि “खे” इति विभागे दत्ताष् टिप्पन्यो दृश्याः।
  • वृत्रो हि+ अपामावरको मेघ इति सायणः क्वचित्! तस्य हन्ता वृत्रहा इन्द्रः!
  • रोहिण्यां यदा विषुवम् बभूव, तदा पूर्वप्रोष्ठपदास्व् अहौ बुध्निये दक्षिणायनारम्भो ऽभवत्। (भारतेषु दक्षिणायनारम्भ एव वृष्टिकालः - यद्य् अपि तस्मिन् युगे भारतेषु नासन्न् आर्याः।) अहिर् अब्निरोधक इति भारतान् विहाय +इरानयवनादिजनेष्व् अपि प्रतीतिर् वर्तते वा? अथवा ऽस्मास्व् एव तथा??
  • शुष्णः शोषको +अपाम् आवरको ऽहि-रूपः। MT। तस्य हन्ता हीन्द्रः।
  • कुयवः - causing a bad harvest

इन्द्रपुत्रः

Hercules

  • Hercules and jyeShThA (Antares), Indra’s star lie on the same ecliptic longitude (which incidentally goes all the way to rohiNI).
    • किञ्च - “There is no consensus on which is which - as far as Hercules, and Orion go in Hellenistic astronomy.” इति केचित्।

Omphale

  • Omphale who enslaved Hercules for one year in a comic subversion of roles, taking his club and lion’s skin while forcing him to spin wool and dress as a woman

अर्जुनः

बृहन्नला

  • महाभारते कथा।
  • Omphale इत्यनया सादृश्यं दृश्यम्।

रामः

  • रामस्यैन्द्रत्वम्, रामायणस्यैन्द्रमूलञ्चान्यत्र प्रदर्शितम्।
  • दिव्यं नाम कथम् आविर् अभवद् इत्य् आश्चर्यम्। केचित् तन्महिमाविशेषम् अनुभवितुम् असमर्था इत्य् अपरम्। कृत्रिमकथया लब्धा सा शक्तिस् तेन पदेनेति बहवः। नेवम्, तन्मूलं वर्णगता काचिच् छक्तिर् इति वरम्।