यत इन्द्र

भट्टभास्करो ऽत्र

१३ यत इन्द्र ...{Loading}...

यत॑ इन्द्र॒ भया॑महे॒
ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वञ् छ॒ग्धि +++(=शक्तो वर्तस्व)+++ तव॒ तन् न॑+++(ः)+++ ऊ॒तिभि॑र्+++(=रक्षाभिः, ऊ॒तये॒ इति तैत्तिरीयपाठः)+++
वि द्विषो॒ वि मृधो॑+++(=सङ्ग्रामान्)+++ जहि ।।