उद्घेद् अभि

०१ उद्घेदभि श्रुतामघं ...{Loading}...

(सुकक्षः, इन्द्रः, गायत्री।)

उद्घ+++(=हि)+++ +इद् अ॒भि श्रु॒ताम॑घं+++(=श्रुतधनम्)++ वृष॒भं+++(=वर्षितारं याचमानेभ्यो)+++ नर्या॑पसम् +++(=नरहितकर्माणम्)+++ ।
अस्ता॑रम्+++(=दानशौण्डम्)++एषि सूर्य+++(=सारक / सूर्यात्मक [इन्द्र]!)+++ ॥

उद् घेदभि श्रुतामघं वृषभं नर्यापसम्। अस्तारमेषि सूर्य ।।125