तत् त इन्द्रियम्

०१ तत्त इन्द्रियं ...{Loading}...

तत्त॑ इंद्रि॒यं+++(=बलं)+++ प॑र॒मं प॑रा॒चैर् +++(=पराञ्चनैः)+++
अधा॑रयन्त क॒वयः॑ पु॒रेदं ।
+++(अग्निरूपेण)+++ क्ष॒मेदम्॒+++(=क्षमायामिदं)+++ अन्यद् दि॒व्य् अ१॒॑न्यद॑स्य॒ +++(ज्योतिः)+++
सम् ईं॑ पृच्यते सम॒ने+++(=सङ्ग्रामे)+++व॑ के॒तुः ॥१

०२ स धारयत्पृथिवीं ...{Loading}...

+++(रात्रावादित्योऽग्निना संयुक्तो भवति ।)+++

स धा॑रयत् पृथि॒वीं प॒प्रथ॑च्+++(=पृथुमकरोत्)+++ च॒
वज्रे॑ण ह॒त्वा निर् अ॒पः स॑सर्ज ।
अह॒न्न् +++(मेघरूपम् शुष्णं वा)+++ अहि॒म् अभि॑नद् रौहि॒णं
व्यह॒न् व्यं॑सं+++(=विभुजम्)+++ म॒घवा॒+++(=धनवान्)+++ शची॑भिः+++(=युद्धकर्मभिः)+++ ॥२

०३ स जातूभर्मा ...{Loading}...

स जा॒तू+++(=अशनी, जान् तूर्वतीति।)+++भ॑र्मा+++(=आयुधः)+++ श्र॒द्दधा॑न॒
ओजः॒ पुरो॑+++(=पुराणि)+++ विभिं॒दन्न् अ॑चर॒द् वि दासीः॑+++(=दस्युसंबन्धीन्यः)+++ ।
वि॒द्वान् व॑ज्रि॒न् दस्य॑वे+++(=उपक्षयकारिणे)+++ हे॒तिम् +++(विसृज)+++
अ॒स्याऽऽर्यं॒ सहो॑ वर्धया द्यु॒म्नम् इन्द्र ॥३

०४ तदूचुषे मानुषेमा ...{Loading}...

तद् +++(इन्द्रबलम्)+++ ऊ॒चुषे॒+++(=उक्तवते)+++ मानु॑षे॒मा+++(नि)+++ यु॒गानि॑
की॒र्तेन्यं॑+++(=कीर्तनीयं)+++ म॒घवा॒ नाम॒ बिभ्र॑त् ।
उ॒प॒प्र॒यन् द॑स्यु॒हत्या॑य व॒ज्री +++(इति नामान्तरम्)+++
यद् +ह॑ सू॒नुः श्रव॑से॒+++(=यशसे)+++ नाम॑ द॒धे ॥४

०५ तदस्येदं पश्यता ...{Loading}...

तद॑स्ये॒दं प॑श्यता॒+++(त)+++ भूरि॑ पु॒ष्टं
श्रद् इन्द्र॑स्य धत्तन+++(=दधत)+++ वी॒र्या॑य ।
स +++(अपहृताः?)+++ गा अ॑विन्द॒त् सो अ॑विन्द॒द् अश्वा॒न्त्
स ओष॑धीः॒ सो +++(शुष्ण/मेघरुद्धाः)+++ अ॒पः स वना॑नि+++(=वननीयानि)+++ ॥५ +++(५)+++

०६ भूरिकर्मणे वृषभाय ...{Loading}...

भूरि॑कर्मणे वृष॒भाय॒ वृष्णे॑+++(=वर्षकाय)+++
स॒त्य-शु॑ष्माय+++(=बलाय)+++ सुनवाम॒ सोमं॑ ।
य आ॒दृत्या॑ परिप॒न्थी+++(=मार्गनिरोधकश्चोर)+++व॒ शूरो
ऽय॑ज्वनो वि॒भज॒न्न् एति॒ वेदः॑+++(=धनम्)+++ ॥६

०७ तदिन्द्र प्रेव ...{Loading}...

तदि॑न्द्र॒ प्रेव॑ वी॒र्यं॑ चकर्थ॒
यत् स॒सन्तं॒+++(=स्वपन्तं सकारवादिनं?)+++ वज्रे॒णाबो॑ध॒यो ऽहि॑म् ।
अनु॑ त्वा॒ पत्नी॑र् हृषि॒तं वय॑श्च॒+++(=गमनशीला [मरुतः])+++
विश्वे॑ दे॒वासो॑ अमद॒न्न् अनु॑ त्वा+++(म्)+++ ॥

०८ शुष्णं पिप्रुं ...{Loading}...

शुष्णं॒+++(=शोषकम् [मेघाहिरूपम् असुरं])+++ पिप्रुं॒ +++(=बहुपुरो दस्युः)+++ कुय॑वं +++(=धान्यनाशकः)+++ वृ॒त्रम्
इ॑न्द्र य॒दाव॑धी॒र्वि पुरः॒ शम्ब॑रस्य ।
तन् नो॑ मि॒त्रो वरु॑णो मामहन्ता॒म् +++(=पूजितं कुर्वन्तु)+++
अदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः॥