कया नश् चित्रा

+++(RV.4.31.1a; AV;S.20.124.1a; SV.1.169a; 2.32a; VS.27.39a; 36.4a; TS.4.2.11.2a; 4.12.5; MS.2.13.9a: 159.4; 4.9.27a: 139.11; KS.21.13; 39.12a; JB.1.140; KB.27.2; GB.2.4.1; PB.11.4.2; 15.10.1; DB.1.14; AA. Introd. 5; TA.4.42.3a; KA.1.219Ha; A;S.2.17.15; 5.16.1; 7.4.2; 8.12.18; 14.18; Vait.42.9; L;S.5.2.12; Ap;S.12.8.5; 17.7.8a; M;S.6.2.3.1; 7.1.1.35; MG.1.5.5; JG.2.9. Ps: kayA nash chitraH ;S;S.7.22.2; ;SG.1.16.6; kayA naH MS.3.16.4: 190.3; 4.10.4: 153.5; KSA.5.21; kayA Rvidh.2.13.4. Designated as kayA-nIyA Svidh.1.6.7; 8.8; 2.3.3; 4.5; as vAmadevyaH sch. RTEMPichaH GG.4.6.7; 7.34 chf. AG.2.6.2.)+++

  • सायणो ऽत्र। वामदेव ऋषिः। गायत्री च्छन्दः। इन्द्रो देवता।
  • माधवभरतस्वामिनाव् अत्र

०३१ कया नश् चित्र ...{Loading}...

०१ कया नश्चित्र ...{Loading}...

कया॑ नश् चि॒त्र +++(=चयनीयः)+++ आ भु॑वद्
ऊ॒ती +++(=रक्षणम्/ तर्पणम् [तेन])+++, स॒दा-वृ॑धः॒ +++(=वर्धमानः)+++ सखा॑ ।
कया॒ शचि॑ष्ठया +++(=प्रज्ञावता)+++ वृ॒ता +++(=वर्तनेन)+++ १

०२ कस्त्वा सत्यो ...{Loading}...

कस्त्वा॑ स॒त्यो मदा॑नां॒
मंहि॑ष्ठो +++(=पूज्यः)+++ मत्स॒द् +++(=मादयेद्)+++ अन्ध॑सः+++(= भोज्यः ([सोमः])+++) ।
दृ॒ऴा +++(=ढम्)+++ चि॑दा॒रुजे॒ +++(=सम्भङ्क्तुम्)+++ वसु॑ २

०३ अभी षु ...{Loading}...

अ॒भी षु णः॒ सखी॑नाम्
अवि॒ता ज॑रितॄ॒णाम् +++(=स्तोतॄणाम्)+++।
श॒तं भ॑वास्यू॒तिभिः॑ +++(=रक्षाभिः)+++३
+++(अभिभवसि = सम्मुखो भवसि)+++

कौथुम-पाठः

क꣡या꣢ नश्चि꣣त्र꣡ आ भुव꣢꣯दू꣣ती꣢ स꣣दा꣢वृ꣣धः꣢ स꣡खा꣢। क꣢या꣣ श꣡चि꣢ष्ठया वृ꣣ता꣢ ।।1 ।।
क꣡स्त्वा꣢ स꣣त्यो꣡ मदा꣢꣯नां꣣ म꣡ꣳहि꣢ष्ठो मत्स꣣द꣡न्ध꣢सः। दृ꣣ढा꣡ चि꣢दा꣣रु꣢जे꣣ व꣡सु꣢ ।।2 ।।
अ꣣भी꣢꣫ षु णः꣣ स꣡खी꣢नामवि꣣ता꣡ ज꣢रितृ꣣णा꣢म्। श꣣तं꣡ भ꣢वास्यू꣣त꣡ये꣢ ।।3 ।।।।12(टा)।।

indra-as-maghavAn-followed-by-people-bearing-wealth-moving-towards-a-yajamAna
indra-as-maghavAn-followed-by-people-bearing-wealth-moving-towards-a-yajamAna