इन्द्रन् नरो

RV.7.27.1a; SV.1.318a; TS.1.6.12.1a; MS.4.12.3a: 184.17; 4.14.5: 221.11; KB.26.15; A;S.3.7.11. P: indraM naraH TS.2.1.11.1; 3.14.1; 3.1.11.4; 4.3.13.8; TB.2.8.2.5; ;S;S.6.10.7; 10.11.5; M;S.5.1.10.49; Svidh.2.1.5.

+++([सायणो ऽत्र। वसिष्ठः। त्रिष्टुभ्। इन्द्रः।])+++

०१ इन्द्रं नरो ...{Loading}...

इन्द्रं॒ नरो॑ ने॒म+++(=खण्ड)+++-धि॑ता +++(→सङ्ग्रामे)+++ हवन्ते +++(=ह्वयन्ति)+++
यत् पार्या॑ +++(←पार, साम्नि भेदः)+++ यु॒नज॑ते +++(=प्रयुज्यन्ते)+++ धिय॑स् ताः ।
शूरो॒ नृ-षा॑ता +++(=सम्भक्ता)+++ शव॑सश् चका॒न +++(कामयमानः)+++
+++(सामवेदे भेदः)+++
आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ।।

इ꣢न्द्रं꣣ न꣡रो꣢ ने꣣म꣡धि꣢ता हवन्ते꣣
य꣡त्पार्या꣢꣯+++(=पारङ्गमनसाधनानि)+++ यु꣣न꣡ज꣢ते꣣ धि꣢य꣣स्ताः꣢।
शू꣢रो꣣ नृ꣡षा꣢ता꣣ श्र꣡व꣢सश्च꣣ का꣢म꣣
आ꣡ गोम꣢꣯ति व्र꣣जे꣡ भ꣢जा꣣ त्वं꣡ नः꣢ ।।

indra-rising-to-protect-charriots-of-army
indra-rising-to-protect-charriots-of-army